Presently (Thursday Nov. 9, 2017) I am studying श्रीमद्भागवते द्वितीये स्कन्धे पञ्चमोऽध्यायः / Just deliberating on श्लोक-s 15 and 16 →
नारायणपरा वेदा देवा नारायणाङ्गजाः /
नारायणपरा लोका नारायणपरा मखाः //15//
नारायणपरो योगो नारायणपरं तपः /
नारायणपरं ज्ञानं नारायणपरा गतिः //16//
Since everything is नारायणपर, to understand this भावः of being नारायणपर, what is basically नारायण ? With this question, I started delving into the etymology of नारायण.
- Who is नारायणः ?
- Etymologically नारस्य अयनमिति नारायणम् (षष्ठी-तत्पुरुषः) just as रामस्य अयनमिति रामायणम्
- But here we have नारायणः, not नारायणम्
- For that, instead of षष्ठी-तत्पुरुषः etymology, we can also put it as नारस्य अयनं यस्मात् सः नारायणः (पञ्चमी-बहुव्रीहिः) OR नारस्य अयनं यस्मिन्स नारायणः (सप्तमी-बहुव्रीहिः)
- Whether we take the तत्पुरुष-etymology or बहुव्रीहि-etymology, we have to understand what नार is.
- But here we have नारायणः, not नारायणम्
- Etymologically नारस्य अयनमिति नारायणम् (षष्ठी-तत्पुरुषः) just as रामस्य अयनमिति रामायणम्
- किमिति नारम् ?
- नरस्येदम्-अण् = नारम्
- नरस्य धर्मो नारम् /
- These explanations of नारम् provoke “Who is नरः ?”
- नरः [नॄ-नये-अच्] So नरः is from धातुः नॄ /
- नॄ+अच् →
- First of all अच् = अ Since by हलन्त्यम् (1-3-3) च् → इत् and by तस्य लोपः (1-3-9) च्-कारस्य लोपः / Hence अच् = अ only /
- नॄ+अच् = नॄ+अ = न् + अर् + अ = नर /
- धातुपाठे → नॄ । भ्वा० सेट् प० । नॄ(म्) न॒ये १.९२१ ॥ also नॄ । क्र्या० सेट् प० । नॄ न॒ये ९.३० ॥ Both as १.९२१ and ९.३०, its meaning is नये.
- In Apte’s dictionary नॄ 9 P. 1 To bring to. -2 To lead.
- Actually नरः is also प्रथमा विभक्ति, बहुवचनम् of a ऋ-कारान्तं प्रातिपदिकम् नृ.
- नृ [नी-ऋन् डिच्च; cf. Uṇ.2.11.] (Nom. sing. ना, gen. pl. नृणाम् or नॄणाम्) 1 A man, a person whether male or female; Ms.3.81;4.61;7.61; नॄन् प्रशंसत्यजस्रं यो घण्टाताडोरुणोदये 1.33. -2 Mankind. -3 A piece at chess. -4 The pin of a sun-dial. -5 A masculine word; संधिर्ना विग्रहो यानम् Ak. -6 A leader.
- नरः devoid of नारम् is साक्षात् पशुः पुच्छविषाणहीनः /
- The complete सुभाषितम् is साहित्यसंगीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः / तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् //
- नरः merits to be called as नरः, only if a person has one or the other faculty from among literature, music or arts. Having any of these faculties is नारम्
- नॄ+अच् →
- But I also got a quote – आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥
- आपः नाराः /
- आपः नरसूनवः /
- There is some confusion here –
- नरसूनवः इति नाराः → आपः नाराः / So in the sequence of genesis आपः being नाराः are after नरः. So, नरः first and नाराः i.e. आपः next.
- But आपः are, where नारायणः resides from time immemorial. The mention आपःअस्य पूर्वमयनम् also seems to suggest that only. Doesn’t that mean आपः precede नरः ?
- Also आपः are one of the five fundamental elements.
- It is also said that physiologically human body is 70% water.
- How then आपः नाराः (नरसूनवः) ?
- ता यदस्यायनं पूर्वं = ताः (आपः) यत् अस्य पूर्वमयनम् /
- The word अस्य also can mean नारायणस्य or नरस्य. But because there is no direct mention of नर, we have to take it as meaning नारायणस्य.
- Deliberating on the word स्मृतः, it comes to mind that, one can say, स्मृतौ उक्तः इति स्मृतः !! Does that mean that नारायण is mentioned as such, more in स्मृति-s than in श्रुति-s ?
- Interestingly नारदः [नरस्य धर्मो नारं, तत् ददाति दा-क]
- नारदः is an adjective नारं ददातीति नारदः !
- नारदः is a compound word नार+द
- नारं ददातीति नारदः /
- दा-धातुतः क-प्रत्ययेन द-इति उपपदम् ददातीत्यर्थकम् /
- वाल्मीकि was a bandit, before he was initiated into तपश्चर्या by नारद. Basically नारद means, one who imparts नारम्
- A priest conducting a thread-ceremony is also नारद. Actually all teachers and precepts, who initiate a person into humane faculties such as साहित्य, संगीत, कला are नारद-s.
- As has been noted earlier, नारस्य अयनं यस्मात् सः नारायणः and now नारं ददातीति नारदः Putting these two thoughts together, we can say that a life is born in नर-form by the grace of नारायण, but he gets the faculties of नारम् when blessed by नारद-s.
शुभमस्तु !
-o-O-o-
To the meaning derived, that नारद means preceptor, Shri. R. Y. देशपाण्डे of पुदुच्चेरी lends authenticity, “.. In the सावित्री-आख्यान in महाभारतम् by व्यास, we have the following phrase: भगवानाह नारदो देवसत्कृतः “Revered Narad, respected by the gods also”. “You are my preceptor and my god, देवश्च गुरुर्हि भगवान् मम” — says अश्वपति to him.